A 396-1 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 396/1
Title: Raghuvaṃśa
Dimensions: 25.9 x 10.3 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:


Reel No. A 396-1 Inventory No. 43968

Title Raghuvaṃśakāvya

Remarks commentary by Mallināthasūri

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.9 x 10.3 cm

Folios 19

Lines per Folio 9

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 1\1461

Manuscript Features

Marginal Title Raºº Ṭīºº Saṃºº and Rāma in the the left and right margins of verso

Excerpts

Beginning

śāradā śāradāmbhojavadanā vadanāmbuje

sarvadā sarvadāsmākaṃ sannidhiṃ sannidhiṃ kriyāt || ||

sa iti | sa raghur guruṇā pitrā dattaṃ rājyaṃ rājñaḥ karma prajāpālanātmakam | purohitvād itvād yuk |

pratipadya pādya, dināṃte sāyāṃkāḷe (!), savitrā nihitaṃ tejaḥ

pratipadyaḥ hutāśano ʼgniriva adhikaṃ dhatte || (fol. 1v1–3)

sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau ||

dināṃte nihitaṃ tejaḥ savitreva hutāśanaḥ ||1 || (fol. 1v5)

End

aṃgulīṣu maukiṣu keśabamdheṣu yāḥ srajoḥ mālyāni tābhyas cyatair (!) makarandaiḥ puṣparasaiḥ makarandaḥ puṣparasaḥ ityamaraḥ | reṇubhiḥ parāgaiś ca | parāgaḥ sumanorajaḥ ityamaraḥ | gauraṃ gauravarṇaṃ cakruḥ || 88 || (fol. 19v:3,6–7)

te rekhā dhvajakuliśātapatracihnaṃ saṃrājaś caraṇayu (!) prasāda labhyaṃ ||

prasthāna praṇatibhir aṅgulīṣu cakruḥ

maulīsrakcyuta makarandareṇugauraṃ || 88 || (fol. 19v4–5)

Colophon

iti raghuvaṃśe mahākāvye caturthaḥ sargaḥ samāptaḥ || (fol. 19v5)

iti padavākyapramāṇapārāvārīṇa śrīmahopādhyāya kolacalamallināthasūriviracitāyāṃ raghuvaṃśavvyākhyāyāṃ saṃjīvinīsamākhyāyāṃ caturthah sargaḥ samāptaḥ || (fol. 19v7–8)

Microfilm Details

Reel No. A 396/1

Date of Filming 16-7(19)72

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-10-2003

Bibliography